B 317-6 Naiṣadhacaritaṭīkā

Manuscript culture infobox

Filmed in: B 317/6
Title: Naiṣadhacarita
Dimensions: 25.6 x 11.6 cm x 30 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3273
Remarks:

Reel No. B 317/6

Inventory No. 45229

Title Naiṣadhaṭīkā

Remarks

Author Śrīharṣa / Nārāyaṇa

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 25.6 x 11.6 cm

Binding Hole

Folios 30

Lines per Folio 10

Foliation figures in upper left-hand and lower right-hand margin with marginal title nai. tī. pūin the middle left-hand margin of the verso.

Place of Deposit NAK

Accession No. 5/3273

Manuscript Features

Some folios are in disorder.

On exp. 1 stamp of Nepal National Library with a śloka: madana…(1–4)

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

śrīsītārāmacaṃdrābhyāṃ namaḥ ||    ||

hanumate namaḥ ||    ||
vaidehī yasyavāme jayati jayajanir ddakṣiṇe lakṣmaṇopi
śrīmānagre hanūmān atulabalacayo hastavinyastatatvaḥ ||
kodaṇḍaṃ kāṇḍam ekaṃ dadhadahitakuladhvaṃsakārī samantād
avyādavyā jabhavyā kṛtasisalilanidhir jānakījānir asmāt || 1 ||

daśakaṃdharikaresiṃhaḥ sītā cetaḥ sarovarolaṃvaḥ ||
raghukulakairavacaṃdraḥ pāyād āpāśato rāmaḥ || 2 ||…

nipīyeti || atra puṇyaślokanalarupaviśiṣṭavastunirdeśena nirvighnaṃ(!)graṃthasamāptir ity abhiprāyeṇāhaḥ || (fol. 1v1–10)

End

mahārathasyeti | mahārathasyoyutayodhinaḥ cakravarttinaḥ sārvabhaumasya nalasyādhvani mārge ākāśagāmitvena vidyate | apekṣā yasyāṃ kriyāyām iti paredyāmatyeṣām anapekṣayā anāśra…(fol. 30v9–10)

Microfilm Details

Reel No. B 317/6

Date of Filming 09-07-1972

Exposures 31

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS

Date 09-07-2008